5 Tips about bhairav kavach You Can Use Today

Wiki Article

कृपां कुरु जगन्नाथ वद वेदविदां वर ॥ २॥



भैरवं कवचं ब्रूहि यदि चास्ति कृपा मयि ॥ १॥

तस्य नाम तु देवेशि देवा गायन्ति भावुकाः ।

Your browser isn’t supported any longer. Update it to have the ideal YouTube expertise and our hottest attributes. Find out more



तस्य भूतिं विलोक्यैव कुबेरोऽपि तिरस्कृतः ।

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः । 

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥

बटुकायेति विज्ञेयं महापातकनाशनम् ॥ ७॥

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

iti viśvasārōddhāratantrē āpaduddhārakalpē bhairavabhairavīsaṁvādē vaṭukabhairavakavacaṁ get more info samāptam

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा

Report this wiki page